Shabd Roop of Chhaya (Akarant Striling)


What is Shabd Roop of Chhaya? Know below (शब्द रूप) shabd roop of chhaya in sanskrit grammar. Chhaya ke Akarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाछायाछायेछायाः
द्वितीयाछायाम्छायेछायाः
तृतीयाछाययाछायाभ्याम्छायाभिः
चर्तुथीछायायैछायाभ्याम्छायाभ्यः
पन्चमीछायायाःछायाभ्याम्छायाभ्यः
षष्ठीछायायाःछाययोःछायानाम्
सप्तमीछायायाम्छाययोःछायासु
सम्बोधनहे छायेहे छायेहे छायाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Chhota
(छोटा - नपुंसकलिंग विशेषण शब्द)
Chhota
(छोटा - पुंल्लिंग विशेषण शब्द)
Chhota
(छोटा - स्त्रीलिंग विशेषण शब्द)
Chinta
(चिन्ता - अकारान्त स्त्रीलिंग)
Chuhiya
(चुहिया)
Dant
(दन्त - अकारान्त पुंल्लिंग)
Data
(दाता)
Datra
(दातृ)
Dev
(देव - अकारान्त पुंल्लिंग)
Dhanush
(धनुष - षकारान्त नपुंसकलिंग)
Dhanush
(धनुष् - षकारान्त नपुंसकलिंग)
Dhenu
(धेनु)
Dhool
(धूल)
Dhwani
(ध्वनि - इकारान्त पुंल्लिंग)
Dik
(दिक्)
Din
(दिन - अकारान्त)
Dirgh
(दीर्घ - नपुंसकलिंग विशेषण शब्द)
Dirgh
(दीर्घ - पुंल्लिंग विशेषण शब्द)
Dirgh
(दीर्घ - स्त्रीलिंग विशेषण शब्द)
Disha
(दिशा)
जानें कुछ नयी रोचक चीजे भी :